A 336-25 Badarikāmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/25
Title: Badarikāmāhātmya
Dimensions: 22.5 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/825
Remarks:


Reel No. A 336-25 Inventory No. 81344

Title Badarīmāhātmya

Remarks assigned to the Sanatkumārasaṃhitā

Subject Mahātmya

Language Sanskrit

Text Features importance of Badarī-kedāra-yātrā

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 22.5 x 10.5 cm

Folios 26

Lines per Folio 8

Foliation figures in the upper left and lower righ-hand margins of verso,

Place of Deposit NAK

Accession No. 1/825/2

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrībadarīnāthāya namaḥ

vaṃde śrīnārasiṃhaṃ garuḍasuramuniṃ kroḍakedāragaṃgā

mārkkaṃḍeyāgnitīrthaṃ dra(2)viṇada bhagavatpādadurgāyaṇeśān

ghaṃṭākarṇoddhava śrīnaranagabadarīnāthanārāyaṇākhyaṃ

brahmā(3)prahlādayogīśvarakamalapadaḥ śrīnṛsiṃhāś ca bhaktyā 1

dharmmajñānavibhaktīnāṃ mārgān chjutvā (!) savistaraṃ

(4)sanatkumāradevarṣiḥ papracha (!) punar eva taṃ 2

badaryyāśramamāhātmya (!) sārāt sārataraṃ mahat

mahatyā śra(5)ddhayā bhaktyā natvā caiva puanaḥ punaḥ 3 (fol. 1v1–5)

End

etat traya samā nātra yātrā dṛṣṭā mayā naghaḥ

badarīnāthadevasya(2) prītidā subhadāyinī 29

anyāś ca śataso yātrā vihitāḥ śaṃti (!) nārada

devagaṃdharvasevyāś ca ma(3)rtyasevyāś ca kāścana 30

bahubhir iha vacobhiḥ kiṃ punaḥ śrībadaryyām

abhimatam akhilaṃ syād yāji(4)kāṇām (!) avasyaṃ

aparicitamukuṃdadhyānavartmāśayānām

api param anavadya śrīpater yātrayaiva 31 (fol. 26r1–4)

Colophon

iti śrīsanatkumārasaṃhitāyām ūrddhvabhāge śrībadarīmāhātme (!) daśamodhyāya (!) ❁❁ || (fol. 26r5)

Microfilm Details

Reel No. A 336/25

Date of Filming 01-05-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 01-05-2004

Bibliography