A 336-25 Badarikāmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/25
Title: Badarikāmāhātmya
Dimensions: 22.5 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/825
Remarks:
Reel No. A 336-25 Inventory No. 81344
Title Badarīmāhātmya
Remarks assigned to the Sanatkumārasaṃhitā
Subject Mahātmya
Language Sanskrit
Text Features importance of Badarī-kedāra-yātrā
Manuscript Details
Script Devanagari
Material indian paper
State complete
Size 22.5 x 10.5 cm
Folios 26
Lines per Folio 8
Foliation figures in the upper left and lower righ-hand margins of verso,
Place of Deposit NAK
Accession No. 1/825/2
Manuscript Features
Stamp Candrasamśera
Excerpts
Beginning
śrībadarīnāthāya namaḥ
vaṃde śrīnārasiṃhaṃ garuḍasuramuniṃ kroḍakedāragaṃgā
mārkkaṃḍeyāgnitīrthaṃ dra(2)viṇada bhagavatpādadurgāyaṇeśān
ghaṃṭākarṇoddhava śrīnaranagabadarīnāthanārāyaṇākhyaṃ
brahmā(3)prahlādayogīśvarakamalapadaḥ śrīnṛsiṃhāś ca bhaktyā 1
dharmmajñānavibhaktīnāṃ mārgān chjutvā (!) savistaraṃ
(4)sanatkumāradevarṣiḥ papracha (!) punar eva taṃ 2
badaryyāśramamāhātmya (!) sārāt sārataraṃ mahat
mahatyā śra(5)ddhayā bhaktyā natvā caiva puanaḥ punaḥ 3 (fol. 1v1–5)
End
etat traya samā nātra yātrā dṛṣṭā mayā naghaḥ
badarīnāthadevasya(2) prītidā subhadāyinī 29
anyāś ca śataso yātrā vihitāḥ śaṃti (!) nārada
devagaṃdharvasevyāś ca ma(3)rtyasevyāś ca kāścana 30
bahubhir iha vacobhiḥ kiṃ punaḥ śrībadaryyām
abhimatam akhilaṃ syād yāji(4)kāṇām (!) avasyaṃ
aparicitamukuṃdadhyānavartmāśayānām
api param anavadya śrīpater yātrayaiva 31 (fol. 26r1–4)
Colophon
iti śrīsanatkumārasaṃhitāyām ūrddhvabhāge śrībadarīmāhātme (!) daśamodhyāya (!) ❁❁ || (fol. 26r5)
Microfilm Details
Reel No. A 336/25
Date of Filming 01-05-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 01-05-2004
Bibliography